Damodarastakam Lyrics – Srimathumitha

5/5 - (2 votes)

The Lord Shri Krishna’s Leela is portrayed in words in the Hindi song Damodarastakam. Srimathumitha sings the song, while Satyavrata Muni wrote the traditional lyrics to Damodarastakam. Saregama India has published the song.

📌 Song TitleDamodarastakam Lyrics
🎤 SingerSrimathumitha
✍️ LyricsSatyavrata Muni
🎼 MusicSaregama India
🏷️ Music LabelSaregama India

Damodarastakam Lyrics in Hindi

श्री श्री दामोदराष्टकं

नमामीश्वरं सच्-चिद्-आनन्द-रूपं
लसत्-कुण्डलं गोकुले भ्राजमनम्
यशोदा-भियोलूखलाद् धावमानं
परामृष्टम् अत्यन्ततो द्रुत्य गोप्या

रुदन्तं मुहुर् नेत्र-युग्मं मृजन्तम्
कराम्भोज-युग्मेन सातङ्क-नेत्रम्
मुहुः श्वास-कम्प-त्रिरेखाङ्क-कण्ठ
स्थित-ग्रैवं दामोदरं भक्ति-बद्धम्

इतीदृक् स्व-लीलाभिर् आनन्द-कुण्डे
स्व-घोषं निमज्जन्तम् आख्यापयन्तम्
तदीयेषित-ज्ञेषु भक्तैर् जितत्वं
पुनः प्रेमतस् तं शतावृत्ति वन्दे

वरं देव मोक्षं न मोक्षावधिं वा
न चन्यं वृणे हं वरेषाद् अपीह
इदं ते वपुर् नाथ गोपाल-बालं
सदा मे मनस्य् आविरास्तां किम् अन्यैः

इदं ते मुखाम्भोजम् अत्यन्त-नीलैर्
वृतं कुन्तलैः स्निग्ध-रक्तैश् च गोप्या
मुहुश् चुम्बितं बिम्ब-रक्ताधरं मे
मनस्य् आविरास्ताम् अलं लक्ष-लाभैः

नमो देव दामोदरानन्त विष्णो
प्रसीद प्रभो दुःख-जालाब्धि-मग्नम्
कृपा-दृष्टि-वृष्ट्याति-दीनं बतानु
गृहाणेष माम् अज्ञम् एध्य् अक्षि-दृश्यः

कुवेरात्मजौ बद्ध-मूर्त्यैव यद्वत्
त्वया मोचितौ भक्ति-भाजौ कृतौ च
तथा प्रेम-भक्तिं स्वकां मे प्रयच्छ
न मोक्षे ग्रहो मे स्ति दामोदरेह

नमस् ते स्तु दाम्ने स्फुरद्-दीप्ति-धाम्ने
त्वदीयोदरायाथ विश्वस्य धाम्ने
नमो राधिकायै त्वदीय-प्रियायै
नमो नन्त-लीलाय देवाय तुभ्यम्

Damodarastakam Lyrics in English

Sri Sri Damodarashtakam

Namamishwaram Sach-Chid-Anand-Roopam
lasat-kundalam gokule bhrajmanam
Yashoda-Bhiyolukhlad Dhavamanam
Paramrishtam extremely fast secret

rudantam muhur eye-pair mrjantam
Karambhoja-Yugmen Satanka-Netram
Mouth: Breath-tremor-triline-throat
situated-graivam damodaram bhakti-buddham

itidrik self-indulgent joy-kunde
self-proclaimed nimajjantam aakhyapayantam
tadiyeshit-gyeshu bhaktair jitattvam
Phir Premats Tan Shatavruti Vande

varam dev mokshan na mokshavadhi wa
na chanyam vrne han vareshad apeeh
Idam Te Vapur Nath Gopal-Balan
Sada me manasya aviraastaan kim anyayi:

idam te mukhambhojam very blue
Vritam Kuntlai: Snigdha-Raktaish Ch Gopya
mouth kisses images in blood
Manasya avirastaam alam laksha-labhaih

Namo Dev Damodaranant Vishno
prasid prabho dukh-jalabdhi-magnam
please tell me
Gṛhanesh mam ajnyam edhya akṣi-dṛṣyaḥ

kuveratmajau baddha-murtyaiva yadvat
tvaya mochitau bhakti-bhajau kritau cha
and love-devotion in self
Damodareh is not in the planets of salvation

Namaste Stu Dhamne Sphurad-Dipti-Dhamne
twadiyodarayath vishwasya dhamne
Namo Radhikayai Tvadiya-Priyayai
Namo Nant-Lilaya Devaya Tubhyam

Damodarastakam Lyrics Youtube

Leave a Comment